B 362-21 Kāmyadῑpadānapaddhati

Manuscript culture infobox

Filmed in: B 362/21
Title: Kāmyadīpadāna
Dimensions: 28.6 x 12.2 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1154
Remarks:



Reel No. B 362/21

Inventory No. 29932

Title Kāmyadῑpadānapaddhati

Remarks

Author Premanidhi Paṃtha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 28.6 x 12.2 cm

Binding Hole(s)

Folios 50

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation dī. kā.and in the

lower right-hand margin under the word guru.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1154

Manuscript Features

Excerpts

«Beginning»


śrīrājarājeśvarāya namaḥ

aho rājarājeśvarasya prasādād

asāveva kalpadrumaḥ kāmyadīpaḥ

svacetodarīśāyināṃ satphalānām

avāptyai su(kha)duḥkhābhitṛptaiś ca sevyaḥ 1


datte laukika dīpe

dhvāntacche(de) nṛṇāṃ na sandehaḥ

āpadhvāntacchede

vaidhād asmāt kutaḥ so stu 2


prekṣyo ḍāmaratantramantramilitāṃ saudarśanīṃ saṃhitāṃ

(sva)prajñāvadhirudrayāmalamapi prāptaṃ ca mervādikaṃ

tat tad paṇḍitapaddhatīr api tathā vīkṣyodbhavad buddhitaḥ

śrīmadgurvanukampayā ca racitā seyaṃ navā paddhatiḥ 3 (fol. 1v1–4)


«End»


yasyodotamatī satī guṇavatī mātā tathomāpatir

nāma premanidhīti paṃthakulabhuḥ kūrmmāṃcalo janmabhūḥ

sūpāsyaṃ kṛtavīryyajācyutapadaṃ vārāṇasīvāsabhūs

tatrāviśya hariś cakāra sa nija premṇā tvimāṃ paddhatiḥ(!)


śrīmad divyat kārttavīryaprasādāt

prādurbhūte premanidhyākhya viprāt

graṃthe bhaktavrātasaṃtoṣake smin

nitthaṃ pūrṇaṃ kāmanādīparatnam (fol. 50rv3–5)


«Colophon»

iti śrīmad bhāradvājakulaprasūtapaṃthopanāmaprenidhiśarmanirmitā kāmyadīpadānapaddhati

samāptam (!) śubham (fol. 50r6)

Microfilm Details

Reel No. B 362/21

Date of Filming 03-11-1972

Exposures 55

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-04-2013

Bibliography