B 362-21 Kāmyadῑpadānapaddhati
Manuscript culture infobox
Filmed in: B 362/21
Title: Kāmyadīpadāna
Dimensions: 28.6 x 12.2 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1154
Remarks:
Reel No. B 362/21
Inventory No. 29932
Title Kāmyadῑpadānapaddhati
Remarks
Author Premanidhi Paṃtha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 28.6 x 12.2 cm
Binding Hole(s)
Folios 50
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation dī. kā.and in the
lower right-hand margin under the word guru.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1154
Manuscript Features
Excerpts
«Beginning»
śrīrājarājeśvarāya namaḥ
aho rājarājeśvarasya prasādād
asāveva kalpadrumaḥ kāmyadīpaḥ
svacetodarīśāyināṃ satphalānām
avāptyai su(kha)duḥkhābhitṛptaiś ca sevyaḥ 1
datte laukika dīpe
dhvāntacche(de) nṛṇāṃ na sandehaḥ
āpadhvāntacchede
vaidhād asmāt kutaḥ so stu 2
prekṣyo ḍāmaratantramantramilitāṃ saudarśanīṃ saṃhitāṃ
(sva)prajñāvadhirudrayāmalamapi prāptaṃ ca mervādikaṃ
tat tad paṇḍitapaddhatīr api tathā vīkṣyodbhavad buddhitaḥ
śrīmadgurvanukampayā ca racitā seyaṃ navā paddhatiḥ 3 (fol. 1v1–4)
«End»
yasyodotamatī satī guṇavatī mātā tathomāpatir
nāma premanidhīti paṃthakulabhuḥ kūrmmāṃcalo janmabhūḥ
sūpāsyaṃ kṛtavīryyajācyutapadaṃ vārāṇasīvāsabhūs
tatrāviśya hariś cakāra sa nija premṇā tvimāṃ paddhatiḥ(!)
śrīmad divyat kārttavīryaprasādāt
prādurbhūte premanidhyākhya viprāt
graṃthe bhaktavrātasaṃtoṣake smin
nitthaṃ pūrṇaṃ kāmanādīparatnam (fol. 50rv3–5)
«Colophon»
iti śrīmad bhāradvājakulaprasūtapaṃthopanāmaprenidhiśarmanirmitā kāmyadīpadānapaddhati
samāptam (!) śubham (fol. 50r6)
Microfilm Details
Reel No. B 362/21
Date of Filming 03-11-1972
Exposures 55
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 17-04-2013
Bibliography